UP Board Solutions for Class 3 Sanskrit Piyusham Chapter 9 मेलकम् (मेला)
UP Board Solutions for Class 3 Sanskrit Piyusham Chapter 9 मेलकम् (मेला) मेलकम् शब्दार्थाः मेलकम् = मेला बालाः = बच्चे पश्यन्ति = देखते हैं वायुलनूनकम् = गुब्बारा तत्र = वहाँ मोदकम् = लड्डू शीतलम् = ठण्डा ते = वे हिण्डोलकम् = झूला। बालाः चलन्ति मेलकम् – बच्चे मेले में चलते (जाते) हैं। पश्यन्ति वायुलूनकम्। – गुब्बारा देखते…
Read more