UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 13 शिष्टाचारः (शिष्टाचार)
UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 13 शिष्टाचारः (शिष्टाचार) शिष्टाचारः शब्दार्थाः शिष्ट + आचारः = शिष्टाचारः = भला आचरण/अच्छा व्यवहार प्रणमन्ति = प्रणाम करते हैं स्व + आसनं = स्वासनं = अपने आसन पर उपविशन्ति = बैठते हैं उत्तिष्ठन्ति = उठ खड़े होते हैं प्रणम्य = प्रणाम कर शिष्टाचारः अभ्यास: मौखिक: प्रश्न…
Read more