UP Board Solutions for Class 12th, 11th, 10th, 9th, 8th, 7th, and 6th all subjects. 

UP Board Solutions

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 13 शिष्टाचारः (शिष्टाचार)

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 13 शिष्टाचारः (शिष्टाचार) शिष्टाचारः शब्दार्थाः शिष्ट + आचारः = शिष्टाचारः = भला आचरण/अच्छा व्यवहार प्रणमन्ति = प्रणाम करते हैं स्व + आसनं = स्वासनं = अपने आसन पर उपविशन्ति = बैठते हैं उत्तिष्ठन्ति = उठ खड़े होते हैं प्रणम्य = प्रणाम कर शिष्टाचारः अभ्यास: मौखिक: प्रश्न…
Read more

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 12 सूक्तयः (सूक्तियाँ)

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 12 सूक्तयः (सूक्तियाँ) सूक्तयः शब्दार्थाः सत्यमेव (सत्यम् + एव) = सत्य ही नानृतम् (न अनृतम्) = झूठ नहीं परिहर्तव्यः = त्याग देना चाहिए लभते = प्राप्त करता/करती है सूक्तियों के अर्थ १. आचारः परमो धर्मः अर्थ: आचरण ही परम धर्म है। २. विद्याधनं सर्वधनं प्रधानम्। अर्थ:…
Read more

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 11 होलिकोत्सवः (होलिकोत्सव)

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 11 होलिकोत्सवः (होलिकोत्सव) होलिकोत्सवः शब्दार्थाः पूर्णिमायां = पूर्णिमा में परस्परं = आपस में पचन्ति = पकाते हैं सौहार्दस्य = मित्रता का क्षिपन्ति = फेंकते हैं/डालते हैं विहाय = भूलकर होलिकोत्सवः अभ्यासः मौखिक: प्रश्न १. अधोलिखित प्रश्नों के उत्तर दीजिए (अ) उत्सवेषु क: प्रमुखः अस्ति ? उत्तर:…
Read more

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 10 शरीरस्य अंगानि (शरीर के अंग)

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 10 शरीरस्य अंगानि (शरीर के अंग) शरीरस्य अंगानि शब्दार्थाः केशः = बाल ललाटम् = माथा कर्णः = कान नेत्रम् = आँख नासिका = नाक दन्ताः = दाँत ग्रीवा = गरदन अंगुलिः = अंगुली उदरम् = पेट कटिः = कमर करः = हाथ चरणः = पैर मुखम्…
Read more

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 9 परोपकारः (परोपकार)

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 9 परोपकारः (परोपकार) परोपकारः शब्दार्थाः निरपराधान् = बिना अपराध के श्रुत्वा = सुनकर अक्षमः = जो किसी काम का न हो तु = तो वस्तुतः = सचमुच परोपकारः  अभ्यासः मौखिक: प्रश्न १. नीचे लिखे शब्दों को पढ़िए अस्मि, मारयसि, पालयामि, असि, वृक्षम्, अन्यान्, जीवान् नोट –…
Read more

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 8 स्वतंत्रता दिवसः (स्वतंत्रता दिवास)

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 8 स्वतंत्रता दिवसः (स्वतंत्रता दिवास) स्वतंत्रता दिवसः शब्दार्थाः त्रिवर्णम् = तिरंगा/तीन रंगों वाला ध्वजम् = झंडे को परिधाय = धारण करके मिष्टान्नं = मिठाई को भुक्त्वा = खाकर अभवत् = हुआ स्वतंत्रता दिवसः अभ्यासः मौखिक: प्रश्न १. निम्नलिखित प्रश्नों के उत्तर बताइए (क) स्वतंत्रतादिवसे कः ध्वजं…
Read more

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 7 बाल-क्रीड़ा (बालक्रीड़ा)

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 7 बाल-क्रीड़ा (बालक्रीड़ा) बाल-क्रीड़ा शब्दार्थाः कन्दुकेन = गेंद अपसर = दूर हटो हस्ताघातम् = हाथों का आघात/प्रहार मृदुलम् = कोमल एकः एकः = अकेले-अकेले सकुलम् = समूह के साथ गुरुणा दत्तम् = गुरु जी ने दिया है/गुरु जी द्वारा दिया गया मह्यं तु क्रीडार्थम् = मेरे…
Read more

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 6 बुद्धिबलम् (बुद्धिबल)

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 6 बुद्धिबलम् (बुद्धिबल) बुद्धिबलम् शब्दार्थाः बुद्धिर्यस्य बलंतस्य = बुद्धिमान ही बलवान होता है वारः = बारी आयातः = आया/आई अवरोधम् = रुकावट/बाधा कूपस्य = कुएँ के प्रतिबिंब = परछाईं को अकूर्दत् = कूद गया साधूक्तम् (साधु + उक्तम्) = ठीक ही कहा गया है अपृच्छत् = पूछा…
Read more

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 5 बालगीतम् (बालगीत)

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 5 बालगीतम् (बालगीत) बालगीतम्  शब्दार्थाः  चटका = गौरैया ब्रूते = बोलती है/बोलता है कुक्कुटः = मुर्गा कोकिलः = कोयल हर्षयामो (हर्षयामः) = हम सब प्रसन्न होते हैं मुहुः मुहुः = बार-बार शिखिनः वाणी = मोर की बोली करुते = करता है/करती है मण्डूकः = मेंढक विहसति…
Read more

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 4 अव्यय शब्दाः (अव्यय शब्द)

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 4 अव्यय शब्दाः (अव्यय शब्द) अव्ययशब्दाः शब्दार्थाः अपि = भी कुत्र = कहाँ किम् = क्या एव = ही सदा = हमेशा तृणम् = तिनका उत्पतति = उड़ता है अधुना = इस समय/अभी अव्यय शब्दाः अभ्यासः मौखिक: प्रश्न १. निम्नलिखित वाक्यों को सही-सही पढ़िए मयूरः नृत्यति। मयूरः…
Read more